<
Yogasutra-Analyse
समाधिपाद samādhi pāda
1:
१
अथ योगानुशासनम्
atha yogānuśāsanam
1
2:
२
योगश्चित्तवृत्तिनिरोधः
yogaścittavṛttinirodhaḥ
2
3:
३
तदा द्रष्टुः स्वरूपेऽवस्थानम्
tadā draṣṭuḥ svarūpe'vasthānam
3
4:
४
वृत्तिसारूप्यमितरत्र
vṛttisārūpyamitaratra
4
5:
५
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
5
6:
६
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः
pramāṇaviparyayavikalpanidrāsmṛtayaḥ
6
7:
७
प्रत्यक्षानुमानागमाः प्रमाणानि
pratyakṣānumānāgamāḥ pramāṇāni
7
8:
८
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्
viparyayo mithyājñānamatadrūpapratiṣṭham
8
9:
९
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः
śabdajñānānupātī vastuśūnyo vikalpaḥ
9
10:
१०
अभावप्रत्ययालम्बना तमोवृत्तिर्निद्रा
abhāvapratyayālambanā tamovṛttirnidrā
10
11:
११
अनुभूतविषयासंप्रमोषः स्मृतिः
anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ
11
12:
१२
अभ्यासवैराग्याभ्यां तन्निरोधः
abhyāsavairāgyābhyāṃ tannirodhaḥ
12
13:
१३
तत्र स्थितौ यत्नोऽभ्यासः
tatra sthitau yatno'bhyāsaḥ
13
14:
१४
स तु दीर्घकालनैरन्तर्यसत्कारादरासेवितो दृढभूमिः
sa tu dīrghakālanairantaryasatkārādarāsevito dṛḍhabhūmiḥ
14
15:
१५
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam
15
16:
१६
तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम्
tatparaṃ puruṣakhyāteḥ guṇavaitṛṣṇyam
16
17:
१७
वितर्कविचारानन्दास्मितारुपानुगमात् संप्रज्ञातः
vitarkavicārānandāsmitārupānugamāt saṃprajñātaḥ
17
18:
१८
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo'nyaḥ
18
19:
१९
भवप्रत्ययो विदेहप्रकृतिलयानाम्
bhavapratyayo videhaprakṛtilayānām
19
20:
२०
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām
20
21:
२१
तीव्रसंवेगानामासन्नः
tīvrasaṃvegānāmāsannaḥ
21
22:
२२
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः
mṛdumadhyādhimātratvāttato'pi viśeṣaḥ
22
23:
२३
ईश्वरप्रणिधानाद्वा
īśvarapraṇidhānādvā
23
24:
२४
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ
24
25:
२५
तत्र निरतिशयं सर्वज्ञबीजम्
tatra niratiśayaṃ sarvajñabījam
25
26:
२६
स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्
sa eṣa pūrveṣāmapi guruḥ kālenānavacchedāt
26
27:
२७
तस्य वाचकः प्रणवः
tasya vācakaḥ praṇavaḥ
27
28:
२८
तज्जपस्तदर्थभावनम्
tajjapastadarthabhāvanam
28
29:
२९
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च
tataḥ pratyakcetanādhigamo'pyantarāyābhavaśca
29
30:
३०
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः
vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste'ntarāyāḥ
30
31:
३१
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाविक्षेपसहभुवः
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsāvikṣepasahabhuvaḥ
31
32:
३२
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः
tatpratiṣedhārthamekatattvābhyāsaḥ
32
33:
३३
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्
maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam
33
34:
३४
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
pracchardanavidhāraṇābhyāṃ vā prāṇasya
34
35:
३५
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी
viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī
35
36:
३६
विशोका वा ज्योतिष्मती
viśokā vā jyotiṣmatī
36
37:
३७
वीतरागविषयं वा चित्तम्
vītarāgaviṣayaṃ vā cittam
37
38:
३८
स्वप्ननिद्राज्ञानालम्बनं वा
svapnanidrājñānālambanaṃ vā
38
39:
३९
यथाभिमतध्यानाद्वा
yathābhimatadhyānādvā
39
40:
४०
परमाणु परममहत्त्वान्तोऽस्य वशीकारः
paramāṇu paramamahattvānto'sya vaśīkāraḥ
40
41:
४१
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ
41
42:
४२
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः
tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ
42
43:
४३
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā
43
44:
४४
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā
44
45:
४५
सूक्ष्मविषयत्वं चालिङ्ग पर्यवसानम्
sūkṣmaviṣayatvaṃ cāliṅga paryavasānam
45
46:
४६
ता एव सबीजस्समाधिः
tā eva sabījassamādhiḥ
46
47:
४७
निर्विचारवैशारद्येऽध्यात्मप्रसादः
nirvicāravaiśāradye'dhyātmaprasādaḥ
47
48:
४८
ऋतम्भरा तत्र प्रज्ञा
ṛtambharā tatra prajñā
48
49:
४९
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt
49
50:
५०
तज्जस्संस्कारोऽन्यसंस्कारप्रतिबन्धी
tajjassaṃskāro'nyasaṃskārapratibandhī
50
51:
५१
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ
51
This article is issued from
Wikibooks
. The text is licensed under
Creative Commons - Attribution - Sharealike
. Additional terms may apply for the media files.