<
Yogasutra-Analyse
विभूतिपाद vibhūti pāda
1:
१
देशबन्धश्चित्तस्य धारणा
deśabandhaścittasya dhāraṇā
1
2:
२
तत्र प्रत्ययैकतानता ध्यानम्
tatra pratyayaikatānatā dhyānam
2
3:
३
तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः
tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ
3
4:
४
त्रयम् एकत्र संयमः
trayam ekatra saṃyamaḥ
4
5:
५
तज्जयात् प्रज्ञालोकः
tajjayāt prajñālokaḥ
5
6:
६
तस्य भूमिषु विनियोगः
tasya bhūmiṣu viniyogaḥ
6
7:
७
त्रयम् अन्तरण्गं पूर्वेभ्यः
trayam antaraṅgaṃ pūrvebhyaḥ
7
8:
८
तद् अपि बहिरङ्गं निर्बीजस्य
tad api bahiraṅgaṃ nirbījasya
8
9:
९
व्युत्थाननिरोधसṃस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः
vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ
9
10:
१०
तस्य प्रशान्तवाहिता संस्कारात्
tasya praśāntavāhitā saṃskārāt
10
11:
११
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
11
12:
१२
ततः पुनः शान्तोदितौ तुल्यप्रत्ययश् चित्तस्यैकाग्रतापरिणामः
tataḥ punaḥ śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ
12
13:
१३
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ
13
14:
१४
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी
śāntoditāvyapadeśyadharmānupātī dharmī
14
15:
१५
क्रमान्यत्वं परिणामान्यत्वे हेतुः
kramānyatvaṃ pariṇāmānyatve hetuḥ
15
16:
१६
परिणामत्रयसंयमाद् अतीतानागतज्ञानम्
pariṇāmatrayasaṃyamād atītānāgatajñānam
16
17:
१७
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्
śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam
17
18:
१८
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्
saṃskārasākṣātkaraṇāt pūrvajātijñānam
18
19:
१९
प्रत्ययस्य परचित्तज्ञानम्
pratyayasya paracittajñānam
19
20:
२०
न च तत्सालम्बनं तस्याविषयीभूतत्वात्
na ca tatsālambanaṃ tasyāviṣayībhūtatvāt
20
21:
२१
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम्
kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃ(pra)yoge 'ntardhānam
21
22:
२२
सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा
sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā
22
23:
२३
मैत्र्यादिषु बलानि
maitryādiṣu balāni
23
24:
२४
बलेषु हस्तिबलादीनि
baleṣu hastibalādīni
24
25:
२५
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam
25
26:
२६
भुवनज्ञानं सूर्यसंयमात्
bhuvanajñānaṃ sūryasaṃyamāt
26
27:
२७
चन्द्रे ताराव्यूहज्ञानम्
candre tārāvyūhajñānam
27
28:
२८
ध्रुवे तद्गतिज्ञानम्
dhruve tadgatijñānam
28
29:
२९
नाभिचक्रे कायव्यूहज्ञानम्
nābhicakre kāyavyūhajñānam
29
30:
३०
कण्ठकूपे क्षुत्पिपासानिवृत्तिः
kaṇṭhakūpe kṣutpipāsānivṛttiḥ
30
31:
३१
कूर्मनाड्यां स्थैर्यम्
kūrmanāḍyāṃ sthairyam
31
32:
३२
मूर्धज्योतिषि सिद्धदर्शनम्
mūrdhajyotiṣi siddhadarśanam
32
33:
३३
प्रातिभाद् वा सर्वम्
prātibhād vā sarvam
33
34:
३४
हृदये चित्तसंवित्
hṛdaye cittasaṃvit
34
35:
३५
सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषः भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम्
sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam
35
36:
३६
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante
36
37:
३७
ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः
te samādhāv upasargā vyutthāne siddhayaḥ
37
38:
३८
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः
bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ
38
39:
३९
उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च
udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca
39
40:
४०
समानजयात् प्रज्वलनम्
samānajayāt prajvalanam
40
41:
४१
श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम्
śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram
41
42:
४२
कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम्
kāyākāśayoḥ saṃbandhasaṃyamāllaghutūlasamāpatteścākāśagamanam
42
43:
४३
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः
bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ
43
44:
४४
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ
44
45:
४५
ततो ऽणिमादिप्रादुर्भावः कायसंपद् तद्धर्मानभिघातश् च
tato 'ṇimādiprādurbhāvaḥ kāyasaṃpad taddharmānabhighātaś ca
45
46:
४६
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्
rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat
46
47:
४७
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः
grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ
47
48:
४८
ततो मनोजवित्वं विकरणभावः प्रधानजयश् च
tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca
48
49:
४९
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca
49
50:
५०
तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम्
tadvairāgyād api doṣabījakṣaye kaivalyam
50
51:
५१
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्
sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt
51
52:
५२
क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम्
kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam
52
53:
५३
जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः
jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ
53
54:
५४
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम्
tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam
54
55:
५५
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्
sattvapuruṣayoḥ śuddhisāmye kaivalyam
55
This article is issued from
Wikibooks
. The text is licensed under
Creative Commons - Attribution - Sharealike
. Additional terms may apply for the media files.