<
Yogasutra-Analyse
साधनपाद sādhana pāda
1:
१
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः
tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ
1
2:
२
समाधिभावनार्थः क्लेशतनूकरणार्थश्च
samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca
2
3:
३
अविद्यास्मितारागद्वेषाभिनिवेशः क्लेशाः
avidyāsmitārāgadveṣābhiniveśaḥ kleśāḥ
3
4:
४
अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम्
avidyā kṣetramuttareṣām prasuptatanuvicchinnodārāṇām
4
5:
५
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā
5
6:
६
दृग्दर्शनशक्त्योरेकात्मतैवास्मिता
dṛgdarśanaśaktyorekātmataivāsmitā Variante mit teva
6
7:
७
सुखानुशयी रागः
sukhānuśayī rāgaḥ
7
8:
८
दुःखानुशयी द्वेषः
duḥkhānuśayī dveṣaḥ
8
9:
९
स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः
svarasvāhi viduṣo'pi samārūḍho'bhiniveśaḥ Variante:'pi tathā rūḍho'bhiniveśaḥ
9
10:
१०
ते प्रतिप्रसवहेयाः सूक्ष्माः
te pratiprasavaheyāḥ sūkṣmāḥ
10
11:
११
ध्यानहेयास्तद्वृत्तयः
dhyānaheyāstadvṛttayaḥ
11
12:
१२
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ
12
13:
१३
सति मूले तद्विपाको जात्यायुर्भोगाः
sati mūle tadvipāko jātyāyurbhogāḥ
13
14:
१४
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्
te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt
14
15:
१५
परिणामतापसंस्कार दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ
15
16:
१६
हेयं दुःखमनागतम्
heyaṃ duḥkhamanāgatam
16
17:
१७
द्रष्टृदृश्ययोः संयोगो हेयहेतुः
draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ
17
18:
१८
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्
prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam
18
19:
१९
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi
19
20:
२०
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः
draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ
20
21:
२१
तदर्थ एव दृश्यस्यात्मा
tadartha eva dṛśyasyātmā
21
22:
२२
कृतार्थं प्रति नष्टंप्यनष्टं तदन्यसाधारणत्वात्
kṛtārthaṃ prati naṣṭaṃapyanaṣṭaṃ tadanyasādhāraṇatvāt
22
23:
२३
स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः
svasvāmiśaktyoḥ svarūpoplabdhihetuḥ saṃyogaḥ
23
24:
२४
तस्य हेतुरविद्या
tasya heturavidyā
24
25:
२५
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्
tadabhāvātsaṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam
25
26:
२६
विवेकख्यातिरविप्लवा हानोपायः
vivekakhyātiraviplavā hānopāyaḥ
26
27:
२७
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा
tasya saptadhā prāntabhūmiḥ prajñā
27
28:
२८
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः
yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ
28
29:
२९
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni
29
30:
३०
अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहा यमाः
ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ
30
31:
३१
(एते तु) जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्
(ete tu) jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam
31
32:
३२
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः
śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ
32
33:
३३
वितर्कबाधने प्रतिप्रक्षभावनम्
vitarkabādhane pratiprakṣabhāvanam
33
34:
३४
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्
vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam
34
35:
३५
अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्यागः
ahiṃsāpratiṣṭhāyaṃ tatsannidhau vairatyāgaḥ
35
36:
३६
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam
36
37:
३७
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्
asteyapratiṣṭhāyāṃ sarvaratnopasthānam
37
38:
३८
ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः
brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ
38
39:
३९
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः
aparigrahasthairye janmakathaṃtāsaṃbodhaḥ
39
40:
४०
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः
śaucātsvāṅgajugupsā parairasaṃsargaḥ
40
41:
४१
सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च
sattvaśuddhiḥ saumanasyaikāgryendriyajayātmadarśanayogyatvāni ca
41
42:
४२
संतोषादनुत्तमस्सुखलाभः
saṃtoṣādanuttamasukhalābhaḥ
42
43:
४३
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः
kāyendriyasiddhiraśuddhikṣayāttapasaḥ
43
44:
४४
स्वाध्यायादिष्टदेवतासंप्रयोगः
svādhyāyādiṣṭadevatāsaṃprayogaḥ
44
45:
४५
समाधिसिद्धिरीश्वरप्रणिधानात्
samādhisiddhirīśvarapraṇidhānāt
45
46:
४६
स्थिरसुखमासनम्
sthirasukhamāsanam
46
47:
४७
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्
prayatnaśaithilyānantasamāpattibhyām
47
48:
४८
ततो द्वङ्द्वानभिघातः
tato dvaṅdvānabhighātaḥ
48
49:
४९
तस्मिन् सति श्वासप्रश्वास्योर्गतिविच्छेदः प्राणायामः
tasmin sati śvāsapraśvāsyorgativicchedaḥ prāṇāyāmaḥ
49
50:
५०
बाह्याभ्यन्तरस्थम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः
bāhyābhyantarasthambhavṛttiḥ deśakālasankhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ
50
51:
५१
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः
bāhyābhyantaraviṣayākṣepī caturthaḥ
51
52:
५२
ततः क्षीयते प्रकाशावरणम्
tataḥ kṣīyate prakāśāvaraṇam
52
53:
५३
धारणासु च योग्यता मनसः
dhāraṇāsu ca yogyatā manasaḥ
53
54:
५४
स्वविषयासंप्रयोगे चित्त(स्य)स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः
svaviṣayāsaṃprayoge citta(sya)svarūpānukāra ivendriyāṇāṃ pratyāhāraḥ
54
55:
५५
ततः परमा वश्यतेन्द्रियाणाम्
tataḥ paramā vaśyatendriyāṇām
55
This article is issued from
Wikibooks
. The text is licensed under
Creative Commons - Attribution - Sharealike
. Additional terms may apply for the media files.