<
Yogasutra-Analyse
कैवल्यपाद kaivalya-pāda
1:
१
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः
janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ
1
2:
२
जात्यन्तरपरिणामः प्रकृत्यापूरात्
jātyantarapariṇāmaḥ prakṛtyāpūrāt
2
3:
३
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्
nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat
3
4:
४
निर्माणचित्तान्यस्मितामात्रात्
nirmāṇacittānyasmitāmātrāt
4
5:
५
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्
pravṛttibhede prayojakaṃ cittamekamanekeṣām
5
6:
६
तत्र ध्यानजमनाशयम्
tatra dhyānajamanāśayam
6
7:
७
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्
karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām
7
8:
८
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्
tatastadvipākānuguṇānāmevābhivyaktirvāsanānām
8
9:
९
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसṃस्कारयोरेकरूपत्वात्
jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt
9
10:
१०
तासामनादित्वं चाशिषो नित्यत्वात्
tāsāmanāditvaṃ cāśiṣo nityatvāt
10
11:
११
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः
hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ
11
12:
१२
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्
atītānāgataṃ svarūpato'styadhvabhedāddharmāṇām
12
13:
१३
ते व्यक्तसूक्ष्मा गुणात्मानः
te vyaktasūkṣmā guṇātmānaḥ
13
14:
१४
परिणामैकत्वाद्वस्तुतत्त्वम्
pariṇāmaikatvādvastutattvam
14
15:
१५
वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः
vastusāmye cittabhedāttayorviviktaḥ panthāḥ
15
16:
१६
न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात्
na caikacittatantraṃ cedvastu tadapramāṇakaṃ tadā kiṃ syāt
16
17:
१६
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्
taduparāgāpekṣitvāccittasya vastu jñātājñātam
17
18:
१७
सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्
sadājñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt
18
19:
१८
न तत्स्वाभासं दृश्यत्वात्
na tatsvābhāsaṃ dṛśyatvāt
19
20:
१९
एकसमये चोभयानवधारणम्
ekasamaye cobhayānavadhāraṇam
20
21:
२१
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च
cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṃkaraśca
21
22:
२२
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्
citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam
22
23:
२३
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्
draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham
23
24:
२४
तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्
tadasaṃkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt
24
25:
२५
विशेषदर्शिन आत्मभावभावनानिवृत्तिः
viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ
25
26:
२६
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्
tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam
26
27:
२७
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः
tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ
27
28:
२८
हानमेषां क्लेशवदुक्तम्
hānameṣāṃ kleśavaduktam
28
29:
२९
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः
prasaṃkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ
29
30:
३०
ततः क्लेशकर्मनिवृत्तिः
tataḥ kleśakarmanivṛttiḥ
30
31:
३१
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयम् अल्पम्
tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam
31
32:
३२
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्
tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām
32
33:
३३
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ
33
34:
३४
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति
puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti
34
This article is issued from
Wikibooks
. The text is licensed under
Creative Commons - Attribution - Sharealike
. Additional terms may apply for the media files.